वांछित मन्त्र चुनें

वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् । तद॒न्ववै॒दिन्द्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥

अंग्रेज़ी लिप्यंतरण

viśvāvasuṁ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan | tad anvavaid indro rārahāṇa āsām pari sūryasya paridhīm̐r apaśyat ||

पद पाठ

वि॒श्वऽव॑सुम् । सो॒म॒ । ग॒न्ध॒र्वम् । आपः॑ । द॒दृ॒शुषीः॑ । तत् । ऋ॒तेन॑ । वि । आ॒य॒न् । तत् । अ॒नु॒ऽअवै॑त् । इन्द्रः॑ । र॒र॒हा॒णः । आ॒सा॒म् । परि॑ । सूर्य॑स्य । प॒रि॒ऽधीन् । अ॒प॒श्य॒त् ॥ १०.१३९.४

ऋग्वेद » मण्डल:10» सूक्त:139» मन्त्र:4 | अष्टक:8» अध्याय:7» वर्ग:27» मन्त्र:4 | मण्डल:10» अनुवाक:11» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सोम) हे सोमस्वभाव जिज्ञासु ! (विश्वावसुं गन्धर्वम्) विश्व को बसानेवाले या विश्व में बसनेवाले, वेदवाणी या पृथिवी को धारण करनेवाले परमात्मा को (आपः-ददृशुषीः) आप्तप्रजाएँ दर्शनशक्तिवाली परमात्मा को देखती हैं (तत्-ऋतेन-वि-आयन्) उस दर्शन को अध्यात्मयज्ञ से विशिष्टरूप में प्राप्त करते हैं (तत्-इन्द्रः-अन्ववैत्) उसे आत्मा अनुभव करता है (आसां रारहाणः) जो इन आप्त प्रजाओं के मध्य में विषयभोग का त्याग करनेवाला होता है, (सूर्यस्य परिधीन् परि-अपश्यत्) वह सूर्य की सब ओर से धारण करने योग्य रश्मियों को देखता है, सूर्य की रश्मियों द्वारा अमृत पुरुष के पास जाता है ॥४॥
भावार्थभाषाः - परमात्मा विश्व में बसा हुआ व्यापक पृथिवी आदि लोकों का धारण करनेवाला है, उसे आप्त प्रजाएँ देखती हैं, साक्षात् करती हैं और जो उनमें से विषयभोगों से विरक्त हो जाता है, उसे अपने अन्दर अनुभव करता है, वह सूर्यकिरणों द्वारा परमात्मा के पास पहुँचता है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सोम) हे सोम्यस्वभाव जिज्ञासो ! (विश्वावसुं गन्धर्वम्) विश्वं वासयति-विश्वस्मिन् वसति वा यस्तम् “विश्वावसुः-विश्वं वासयति यः सः” [यजु० २।३ दयानन्दः] गां वेदवाचं पृथिवीं वा धरति धारयति यस्तं परमात्मानम् (आपः-ददृशुषीः) आप्तप्रजाः “मनुष्या वा-आपश्चन्द्राः” [श० ७।३।१।२०] दृष्टवत्यः-दर्शनं शक्तिमत्यः पश्यन्ति “दृशधातोर्लिटि क्वसु स्त्रियां ङीप्” “उगितश्च” [अष्टा० ४।१।६] (तत्-ऋतेन वि-आयन्) तद्दर्शनमध्यात्मयज्ञेन-विशिष्टं प्राप्नुवन्ति (तत्-इन्द्रः-अन्ववैत्) तस्मात्-तथा-आत्माऽनुभवति (आसां रारहाणः) य आसामाप्तप्रजानां मध्ये विषयभोगस्य त्यक्ता भवति “रारहाणाः-त्यक्तारः” [ऋ० १।१६४।११ दयानन्दः] (सूर्यस्य परिधीन् परि-अपश्यत्) सः सूर्यस्य परितो धीयमानान् रश्मीन् परिपश्यति “सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषोऽव्ययात्मा” [मुण्ड० १।२।११] ॥४॥